Thursday, March 26, 2009

दीर्घसूत्रता - एकं दीर्घलेखनम् ।

आबहोः कालात् न संस्कृतेन लिखितं मयेति सर्वदा मम संस्कृत्तलेखानाम् आरम्भे प्रलापः । एतस्मिन् लेखेऽपि स एव क्रमो मयाश्रितः । कारणं नाम समयाभाव इति तु असत् । यस्मात् कन्नडाङ्ग्लाभ्यां न सर्वदा परं तदा तदा लेखाः लिख्यन्ते मया । संस्कृतॆ विरला लेखा मम ।

कारणान्वेषणकाले तु भगवद्वचनम् एकं मनसि आगतम् । उच्यते खलु गीतासु -
अयुक्तः प्राकृतः स्तब्धः शठॊ नैकृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ (१८-२८)

प्रथमम् अस्य श्लोकस्य तावदर्थपरिशीलनम् । तदनन्तरम् विषयप्रसक्तिः। अर्थार्थं भगवन्तं भाष्यकारं श्रीशङ्करमवलम्बे ।
अयुक्तॊ नाम असमाहितः । यस्य मनसि समाधानं न विद्यते स अयुक्तः।
प्राकृतॊ नाम असंस्कृतबुद्धिः । यस्य बुद्धिः संस्कारविहीना स प्राकृतः।
स्तब्धः विनयविहीनः । छान्दॊग्यश्रुतौ श्वेतकॆतुः यदा द्वादशवर्षाध्ययनानन्तरं स्वगृहं प्रत्यागच्छति तदा ".... महामना अनूचानमानी स्तब्धॊ एयाय" इति तस्य विवरणं दृश्यते । तदनन्तरं पिता तस्य भगवदुद्दालको ब्रह्मतत्त्वं बॊधयतीति तु भिन्नं।
शठॊ वञ्चकः । नैकृतिकः अन्येषां वृत्तीनां जीविकानां च छेदकः ।
अलसो यत् करणीयमस्ति तद्विषयेऽपि यस्य अप्रवृत्तिः ।
विषादी विषादम् एव सदावलम्बते एष इति ।
दीर्घसूत्री अधुना कर्तव्यविषयेऽपि "श्वः कुर्मः । परश्वः अन्यदा वा कुर्मः" इति यस्य मतिः सः ।
एते गुणा अवगुणा वा यस्मिन् निवसन्ति स तामस इति उच्यते गीताचार्यॆण।

मम च पुर्वॊक्तावगुणानां च सम्बन्धॊ नास्तीति तु न वक्तुं शक्यते । यद्यपि नास्ति सर्वदा तमोगुणसम्पर्कः तदा तदा उष्ट्रवद् मनोमण्डपं पूर्णं प्रविशति । भाग्यवशात् तु नाहं सर्वावगुणदष्टः ।

कबीर-सद्भिरुक्तम् -
"कल् करे सो आज् कर् ।
आज् करे सो अब् ।" इति ।

मम विषये न तद्वद्द्भाग्यं ।
इदानींतनकार्यं वै प्रसृत्य दिवसेषु च।
करॊति पुनरन्यच्च दीर्घसूत्री स कथ्यते ।।
इति मे स्थितिः । ततः सोऽहं दीर्घसूत्री । सा च दीर्घसूत्रता अस्याश्च अग्रजः आलस्यं नाम मनसि मधुरायॆते । किमपि कर्तुमुद्युक्तमना यदाहं अन्यत् किमपि दृष्टिपथमायाति । यथा राज्ञः पुरतः नूतने वस्तुदर्शने मन्त्रिणः राजकार्यं त्यक्त्वा अपसरन्ति तथैव मनो मे प्रस्तुतकार्यं आपसारयित्वा नूतनं रुचिकरं प्रकाशयति ।

आलस्यं तदानींतने समये अमृतवत् आस्वाद्यं अतिमधुरं च भासते । तस्य विषस्वरूपस्तु गच्छता कालेनैव ज्ञायते । आलस्यममृतं विषम् - इति तु न व्यर्थोक्तिः।

तेन गोमुखव्याघ्रेण आलस्यामृतविषेण कतिपयेषु अवसरेषु बाधितोऽपि आलस्यपरं एव चित्तं मे सर्वदा इति तु चित्रम् । अस्माकं सुभाषितकाराः आलस्य-दीर्घसूत्रतायॊः विषये सदाजागृताः अन्यान् अप्रमत्तान् कर्तुम् उद्युक्ताः सन्ति ।

उदाहरणमेकम् अत्र विद्यते ।
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥

शड्दोषेभ्यो मुक्तिः प्रापणीया ऐश्वर्यं इच्छता मनुष्यॆण । के ते? निद्रा - अतिनिद्रा स्वनाशाय एव । तन्द्रा नाम अशक्तिः । भयसहितो पुरुषः न हि किञ्चित्कर्तुमर्हति । क्रोधोऽपि महान् शत्रुः यस्मात् पुरुषे कुपिते सति बुद्धिः मोहमायाति अनर्थसम्भावना च वर्धते । आलस्यं दीर्घसूत्रता च अस्माभिः गत ज्ञातौ विषयौ।

एवं बहूनि सन्त्युदारणानि संस्कृतवाङ्मये। उच्यते खलु "वचने का दरिद्रता?" इति । परं मूलप्रश्नः कथं एताभ्यां मुक्तिरित्येव । वचनसरांसि शतानि भवन्तु परं कार्यजलस्य बिन्दुरपि नास्ति चेत् किं तेन प्रयॊजनम् । मनोनिग्रह एव अत्र कर्तव्यः । कथं पुनरेषः?

समस्यापरिहारार्थं पुनः भगवान् गीताचार्य एव आश्रयणीयः।
असंशयं महाबाहॊ मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्यण च गृह्यते ॥ (६.३५)

जगद्गुरुणापि आङ्गीक्रियते यन्मनसो निग्रहः कष्टम् इति । परं उत्तररूपॆण शब्दद्वयं दीयते तेन । अभ्यासो वैराग्यश्च । अभ्यासो नाम निरन्तरं तदेकचित्तताप्रयत्नः। बुद्धिवाञ्चिते लक्ष्यॆ चित्तस्य एकाग्रताप्रयत्न एव अभ्यासः।

अभ्यासविषयॆ तत्र महत्कष्टम् अनुभूयते प्रायेण सर्वैरपि । उच्यते यद् एकविंशतिदिनपर्यन्तं यस्य कार्यस्य अभ्यासः क्रियते स वशवर्ती भवति इति । परं तावत् पर्यन्तं निरन्तरं तस्मिन् रन्तुं मनो न उत्सहते । बुद्द्यङ्कुशेन कथमपि मनोव्यालनियन्त्रणं करणीयम् ।

पुनश्च वैराग्यम् । वैराग्यं नाम लक्ष्यविरुद्दॆषु वस्तुषु सन्ततदोषदर्शनात् उत्पन्ना अनासक्तिः । अत्रापि बुद्दिकार्यम् अपेक्ष्यते ।

श्लॊकार्धेन भगवान् मनोनिग्रहं उपादिशत् । परं "अगच्छन् वैनतेयोऽपि पदमॆकं न गच्छति" इति श्लोकार्धे यथोक्तं तथैव अभ्यासवैराग्ययॊः अनुष्ठानादेव मनोनिग्रहः सिध्यति । "अभ्यासे चापि वैराग्ये अनुष्ठानशक्तिं दॆहि नो भगवन्" इति प्रार्थनं कर्तुम् शक्नुमः ।

श्रीमद्-विरोधिनामसंवत्सरस्य सर्वेभ्यो हार्दिकाः शुभाशयाः ।

अत्र कश्चिद्विशेषः । रोधो नाम नियमनं (आङ्ग्ले stop इव) । सामान्यतः विरोधो नाम विशेषः रोधः इति अर्थः स्वीक्रियते । यस्य विरोधः स विरोधी । कस्मात् विरोधीति संवत्सरस्य अमङ्गलं नाम? न तथा यस्मादत्र शक्यते चमत्कर्तुम् । विरॊधः इत्यत्र विगतः रोधः इति अर्थ्यते चेत् रोधो यस्मिन् संवत्सरे नास्ति स विरोधिसंवत्सरः इति शक्यते वक्तुम् । तस्मात् अयं श्रीमद्विरोधिसंवत्सरो नो द्वितीयार्थद्योतनो भवेदिति काङ्क्षन् विरमामि ।
॥ इति शम् ॥

1 comment:

dallanvales said...

Pinnacle Hotel Casino & Spa, Atlantic City - MapyRO
Hotel deals on Pinnacle Hotel Casino & Spa in Atlantic City (New Jersey) with 경기도 출장마사지 MapyR for 거제 출장샵 sale. Find 계룡 출장안마 low 화성 출장안마 everyday 경상북도 출장안마 prices and buy online for delivery or