Wednesday, July 27, 2005

सुधर्मा

संस्कृतॆन ब्लाग् कृत्वा बहूनि दिनानि गतानि । गतसप्ताहॆ वा तत्पूर्वं मद्गृहसमीपस्थितमहॊदयॆन गृहं प्रति आगतम् । स तु राष्ट्रिय-स्वयंसेवकसङ्घस्य सदस्येष्वॆकः । संस्कृतमजानन्नपि तस्य संस्कृतविषयॆ महती भक्तिः वर्ततॆ । महाभागॆनैव सुधर्मापत्रिकायाः विचारः उक्तः ।

न जानामि कियन्तः जनाः ऎतत् पठन्तीति । तथापि लिखामि यतः आगामिषु दिवसॆषु कॆनापि ऎतत् पठ्यतॆ इति विश्वासमिदानीमपि करॊमि । तदस्तु ।

सुधर्मॆति संस्कृतदिनपत्रिका मैसूरुनगरतः गतॆषु उपचत्वारिंशद्वर्षेषु प्रकटिता वर्ततॆ । आम् । दिनपत्रिका । न मासपत्रिका । नापि संवत्सरपत्रिका । सम्पादक-महाभागॆन संस्कृतगङ्गावतक-भगीरथसदृशॆनॊत्तमं कार्यमिदं क्रियत अद्यापि । मया विशेषसञ्चिकायां प्राप्तायां सम्पादकः विलपति "न कॆनापि लॆखनानि लिख्यन्तॆ । सर्वकारॊऽपि साहाय्यं न यच्छति । कदापि धनिकॆन संस्कृत-प्रॆम्णा धनसाहाय्यं प्राप्यतॆ । ग्राहक-पाठकानां सङ्ख्या न्यूनास्ति । तथापि गीर्वाणभारत्याः सेवायां रतः पितृवाक्यं परिपालयन् कर्यॆऽस्मिन् मग्नोऽस्मी"ति ।

सुधर्मायाः नाम मय श्रुतपूर्वमेव । परमजानन् यतः ग्राहकत्वं स्वीकुर्यामिति ऎतावत्कालपर्यंतं तूष्णीमासन् । महाभागॆन यॆन पत्रिकाविचार उक्तः स एव विशेषाङ्कस्य मुद्रणानि मह्यं दत्तवान् । अमेरिकॆ मम मित्राणि संस्कृतासक्तानि सन्तीति मत्वा तॆभ्यः पञ्चावृत्तयः मह्यमददत् । प्रेषणीयानि मया ।

संस्कृतपत्रिकास्तीति विषयः नितरां प्रमॊददायकः । परं मुद्रादोषाः आसन्नेव । सम्पादकॆन श्रमः कृतः । तथापि ऎतदभवत् । कथं न भवॆत् ? असहायॆन एकाकिना सर्वं कर्तुं कथं शक्यतॆ ? एतच्चिन्तयित्वैव धनसाहाय्यं लेखनसाहाय्यं च करोमीति कृतविचारोऽस्मि ।

संस्कृतबन्धी ! कृपया सुधर्मायाः ग्राहकत्वं स्वीकुरु ! दॆवभाषा पुनः लॊकभाषा भवतु । संस्कृतस्य मौनपूजनेनालम् ! सम्भाषण-लेखनाद्युपचारैरर्चयामः ! अस्मदुत्तमविचारस्य निवेदनं कुर्मः ।

जीयात् गीर्वाणभारती । जयतु संस्कृतम् । जयतु मनुकुलम् ।

No comments: