Thursday, November 04, 2004

संस्कृतॆन "ब्लाग"

संस्कृतॆन किमपि लिखित्वा बहूनि दिनानि अतीतानि । अतः अधिकविलम्बः मास्त्विति मत्वा एतत् लिखन्नस्मि । अमेरिकादागत्य इदानीम् एकमासः अभवत् । परन्तु तस्मिन् कालॆ संस्कृतविषयॆ किमपि अध्ययनं न कृतं मया । यावदध्ययनम् अमेरिकॆ कुर्वन्नासं तावत्तु अत्र कष्टम् इति भासतॆ । किमपि न कृतमित्युक्तॆ यत्नः न कृतः इति न । अमेरिकॆ या कौमुदीय-कक्ष्यासीत् सा तु भारतादॆव भवति । दूरसम्भाषण-साहाय्यॆन बॆङ्गलूरु-नगरॆ स्थितः आचार्यः अमेरिकस्थान् छात्रान् बोधयति । अत्र आचार्यसमीपं तु अगच्छम् । परन्तु एकवारमेव । ध्वनिमुद्रिकामानीय पठितुं यॊजनास्ति । पश्यामः - कियत् कर्तुं शक्यतॆ मया इति ।

अन्यः विषयॊऽपि संवृत्तः । यया भाषया सम्भाषणं न क्रियतॆ तस्यां तु अभ्यासन्यूनीकरणॆन सम्भाषणशक्तिः न्युना जायतॆ । तदॆवाभवत् मम विषयॆऽपि । अमेरिकॆ पत्न्या सह दिनॆ घण्टाधिककालं संस्कृतॆन सम्भाषणं भवति स्म । तॆन भाषणशक्तिः वर्धिता । अपि च तत्र लॆखनकार्यमपि संस्कृतॆन भवति स्म । अत्र भारतॆ कार्यवशात् लॆखनं कष्टम् इति दृश्यतॆ । परन्तु तन्न त्यक्तव्यम् । अपि च मातापितृभ्यां सह संस्कृतॆन न व्यवह्रियतॆ । अतः मया मम पत्न्या च निर्धारः स्वीकृतः यद्दिनॆ न्यूनातिन्यूनम् एकघण्टापर्यन्तं संस्कृतॆन सम्भाषणं करिष्याव इति ।

महाप्रमॊददायकः विषयः एषः यदत्र भारतॆ संस्कृतविद्वांसः अधिकसङ्ख्यया भवन्ति । तॆषां साहय्यॆन व्याकरण-न्याय-मीमांसा-वॆदान्त-शास्त्राणि पठितव्यानि अध्यॆतव्यान्यपि ।

संस्कृतॆ लॆखनवॆगः वर्धितव्यः । यावच्छीघ्रं आङ्ग्लॆन वा कन्नडॆन लिखामि तावच्छीघ्रं संस्कृतॆन लेखितुं कष्टमअनुभवामि । अभ्यासॆन गुरुकृपया च एषः कष्टः निरस्तः भवॆदिति प्रार्थयन् ऎतद्ब्लाग् समाप्यतॆ । ॥ इति शम् ॥

2 comments:

Anonymous said...

devanaagari-lipyaam katham likhasi?

nIlagrIva said...

बरह इति तंत्रांशः अस्ति - www.baraha.com - इत्यत्र । तस्य साहाय्यॆन unicode उपयुज्य लॆखितुं शक्नॊमि ।

अपि च - यत्त्वं संस्कृतं जानासि इत्यॆषः विषयः आनन्ददायकः । कृपया स्वनाम सूचय । कुत्र उष्यतॆ त्वया ?